The best Side of bhairav kavach

Wiki Article

मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥



वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥



इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

ॐ हृीं पाधौ महाकालः पातु वीरा सनो ह्रुधि

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥





कालीपार्श्वस्थितो click here देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page